Declension table of ?anabhimlāna

Deva

MasculineSingularDualPlural
Nominativeanabhimlānaḥ anabhimlānau anabhimlānāḥ
Vocativeanabhimlāna anabhimlānau anabhimlānāḥ
Accusativeanabhimlānam anabhimlānau anabhimlānān
Instrumentalanabhimlānena anabhimlānābhyām anabhimlānaiḥ anabhimlānebhiḥ
Dativeanabhimlānāya anabhimlānābhyām anabhimlānebhyaḥ
Ablativeanabhimlānāt anabhimlānābhyām anabhimlānebhyaḥ
Genitiveanabhimlānasya anabhimlānayoḥ anabhimlānānām
Locativeanabhimlāne anabhimlānayoḥ anabhimlāneṣu

Compound anabhimlāna -

Adverb -anabhimlānam -anabhimlānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria