Declension table of ?anabhimata

Deva

NeuterSingularDualPlural
Nominativeanabhimatam anabhimate anabhimatāni
Vocativeanabhimata anabhimate anabhimatāni
Accusativeanabhimatam anabhimate anabhimatāni
Instrumentalanabhimatena anabhimatābhyām anabhimataiḥ
Dativeanabhimatāya anabhimatābhyām anabhimatebhyaḥ
Ablativeanabhimatāt anabhimatābhyām anabhimatebhyaḥ
Genitiveanabhimatasya anabhimatayoḥ anabhimatānām
Locativeanabhimate anabhimatayoḥ anabhimateṣu

Compound anabhimata -

Adverb -anabhimatam -anabhimatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria