Declension table of ?anabhilulita

Deva

MasculineSingularDualPlural
Nominativeanabhilulitaḥ anabhilulitau anabhilulitāḥ
Vocativeanabhilulita anabhilulitau anabhilulitāḥ
Accusativeanabhilulitam anabhilulitau anabhilulitān
Instrumentalanabhilulitena anabhilulitābhyām anabhilulitaiḥ anabhilulitebhiḥ
Dativeanabhilulitāya anabhilulitābhyām anabhilulitebhyaḥ
Ablativeanabhilulitāt anabhilulitābhyām anabhilulitebhyaḥ
Genitiveanabhilulitasya anabhilulitayoḥ anabhilulitānām
Locativeanabhilulite anabhilulitayoḥ anabhiluliteṣu

Compound anabhilulita -

Adverb -anabhilulitam -anabhilulitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria