Declension table of ?anabhijitā

Deva

FeminineSingularDualPlural
Nominativeanabhijitā anabhijite anabhijitāḥ
Vocativeanabhijite anabhijite anabhijitāḥ
Accusativeanabhijitām anabhijite anabhijitāḥ
Instrumentalanabhijitayā anabhijitābhyām anabhijitābhiḥ
Dativeanabhijitāyai anabhijitābhyām anabhijitābhyaḥ
Ablativeanabhijitāyāḥ anabhijitābhyām anabhijitābhyaḥ
Genitiveanabhijitāyāḥ anabhijitayoḥ anabhijitānām
Locativeanabhijitāyām anabhijitayoḥ anabhijitāsu

Adverb -anabhijitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria