Declension table of ?anabhīśu

Deva

NeuterSingularDualPlural
Nominativeanabhīśu anabhīśunī anabhīśūni
Vocativeanabhīśu anabhīśunī anabhīśūni
Accusativeanabhīśu anabhīśunī anabhīśūni
Instrumentalanabhīśunā anabhīśubhyām anabhīśubhiḥ
Dativeanabhīśune anabhīśubhyām anabhīśubhyaḥ
Ablativeanabhīśunaḥ anabhīśubhyām anabhīśubhyaḥ
Genitiveanabhīśunaḥ anabhīśunoḥ anabhīśūnām
Locativeanabhīśuni anabhīśunoḥ anabhīśuṣu

Compound anabhīśu -

Adverb -anabhīśu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria