Declension table of ?anabhiṣecanīyā

Deva

FeminineSingularDualPlural
Nominativeanabhiṣecanīyā anabhiṣecanīye anabhiṣecanīyāḥ
Vocativeanabhiṣecanīye anabhiṣecanīye anabhiṣecanīyāḥ
Accusativeanabhiṣecanīyām anabhiṣecanīye anabhiṣecanīyāḥ
Instrumentalanabhiṣecanīyayā anabhiṣecanīyābhyām anabhiṣecanīyābhiḥ
Dativeanabhiṣecanīyāyai anabhiṣecanīyābhyām anabhiṣecanīyābhyaḥ
Ablativeanabhiṣecanīyāyāḥ anabhiṣecanīyābhyām anabhiṣecanīyābhyaḥ
Genitiveanabhiṣecanīyāyāḥ anabhiṣecanīyayoḥ anabhiṣecanīyānām
Locativeanabhiṣecanīyāyām anabhiṣecanīyayoḥ anabhiṣecanīyāsu

Adverb -anabhiṣecanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria