Declension table of ?anabhiṣaṅga

Deva

MasculineSingularDualPlural
Nominativeanabhiṣaṅgaḥ anabhiṣaṅgau anabhiṣaṅgāḥ
Vocativeanabhiṣaṅga anabhiṣaṅgau anabhiṣaṅgāḥ
Accusativeanabhiṣaṅgam anabhiṣaṅgau anabhiṣaṅgān
Instrumentalanabhiṣaṅgeṇa anabhiṣaṅgābhyām anabhiṣaṅgaiḥ anabhiṣaṅgebhiḥ
Dativeanabhiṣaṅgāya anabhiṣaṅgābhyām anabhiṣaṅgebhyaḥ
Ablativeanabhiṣaṅgāt anabhiṣaṅgābhyām anabhiṣaṅgebhyaḥ
Genitiveanabhiṣaṅgasya anabhiṣaṅgayoḥ anabhiṣaṅgāṇām
Locativeanabhiṣaṅge anabhiṣaṅgayoḥ anabhiṣaṅgeṣu

Compound anabhiṣaṅga -

Adverb -anabhiṣaṅgam -anabhiṣaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria