Declension table of ?anāśraminī

Deva

FeminineSingularDualPlural
Nominativeanāśraminī anāśraminyau anāśraminyaḥ
Vocativeanāśramini anāśraminyau anāśraminyaḥ
Accusativeanāśraminīm anāśraminyau anāśraminīḥ
Instrumentalanāśraminyā anāśraminībhyām anāśraminībhiḥ
Dativeanāśraminyai anāśraminībhyām anāśraminībhyaḥ
Ablativeanāśraminyāḥ anāśraminībhyām anāśraminībhyaḥ
Genitiveanāśraminyāḥ anāśraminyoḥ anāśraminīnām
Locativeanāśraminyām anāśraminyoḥ anāśraminīṣu

Compound anāśramini - anāśraminī -

Adverb -anāśramini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria