Declension table of ?anāśramevāsa

Deva

MasculineSingularDualPlural
Nominativeanāśramevāsaḥ anāśramevāsau anāśramevāsāḥ
Vocativeanāśramevāsa anāśramevāsau anāśramevāsāḥ
Accusativeanāśramevāsam anāśramevāsau anāśramevāsān
Instrumentalanāśramevāsena anāśramevāsābhyām anāśramevāsaiḥ anāśramevāsebhiḥ
Dativeanāśramevāsāya anāśramevāsābhyām anāśramevāsebhyaḥ
Ablativeanāśramevāsāt anāśramevāsābhyām anāśramevāsebhyaḥ
Genitiveanāśramevāsasya anāśramevāsayoḥ anāśramevāsānām
Locativeanāśramevāse anāśramevāsayoḥ anāśramevāseṣu

Compound anāśramevāsa -

Adverb -anāśramevāsam -anāśramevāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria