Declension table of anāyudha

Deva

NeuterSingularDualPlural
Nominativeanāyudham anāyudhe anāyudhāni
Vocativeanāyudha anāyudhe anāyudhāni
Accusativeanāyudham anāyudhe anāyudhāni
Instrumentalanāyudhena anāyudhābhyām anāyudhaiḥ
Dativeanāyudhāya anāyudhābhyām anāyudhebhyaḥ
Ablativeanāyudhāt anāyudhābhyām anāyudhebhyaḥ
Genitiveanāyudhasya anāyudhayoḥ anāyudhānām
Locativeanāyudhe anāyudhayoḥ anāyudheṣu

Compound anāyudha -

Adverb -anāyudham -anāyudhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria