सुबन्तावली अनायत्तवृत्तिता

Roma

स्त्रीएकद्विबहु
प्रथमाअनायत्तवृत्तिता अनायत्तवृत्तिते अनायत्तवृत्तिताः
सम्बोधनम्अनायत्तवृत्तिते अनायत्तवृत्तिते अनायत्तवृत्तिताः
द्वितीयाअनायत्तवृत्तिताम् अनायत्तवृत्तिते अनायत्तवृत्तिताः
तृतीयाअनायत्तवृत्तितया अनायत्तवृत्तिताभ्याम् अनायत्तवृत्तिताभिः
चतुर्थीअनायत्तवृत्तितायै अनायत्तवृत्तिताभ्याम् अनायत्तवृत्तिताभ्यः
पञ्चमीअनायत्तवृत्तितायाः अनायत्तवृत्तिताभ्याम् अनायत्तवृत्तिताभ्यः
षष्ठीअनायत्तवृत्तितायाः अनायत्तवृत्तितयोः अनायत्तवृत्तितानाम्
सप्तमीअनायत्तवृत्तितायाम् अनायत्तवृत्तितयोः अनायत्तवृत्तितासु

अव्यय ॰अनायत्तवृत्तितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria