सुबन्तावली ?अनायत्तवृत्ति आ

Roma

स्त्रीएकद्विबहु
प्रथमाअनायत्तवृत्ति आ अनायत्तवृत्ति ए अनायत्तवृत्ति आः
सम्बोधनम्अनायत्तवृत्ति ए अनायत्तवृत्ति ए अनायत्तवृत्ति आः
द्वितीयाअनायत्तवृत्ति आम् अनायत्तवृत्ति ए अनायत्तवृत्ति आः
तृतीयाअनायत्तवृत्ति अया अनायत्तवृत्ति आभ्याम् अनायत्तवृत्ति आभिः
चतुर्थीअनायत्तवृत्ति आयै अनायत्तवृत्ति आभ्याम् अनायत्तवृत्ति आभ्यः
पञ्चमीअनायत्तवृत्ति आयाः अनायत्तवृत्ति आभ्याम् अनायत्तवृत्ति आभ्यः
षष्ठीअनायत्तवृत्ति आयाः अनायत्तवृत्ति अयोः अनायत्तवृत्ति आनाम्
सप्तमीअनायत्तवृत्ति आयाम् अनायत्तवृत्ति अयोः अनायत्तवृत्ति आसु

अव्यय ॰अनायत्तवृत्ति अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria