Declension table of ?anāyatana

Deva

MasculineSingularDualPlural
Nominativeanāyatanaḥ anāyatanau anāyatanāḥ
Vocativeanāyatana anāyatanau anāyatanāḥ
Accusativeanāyatanam anāyatanau anāyatanān
Instrumentalanāyatanena anāyatanābhyām anāyatanaiḥ anāyatanebhiḥ
Dativeanāyatanāya anāyatanābhyām anāyatanebhyaḥ
Ablativeanāyatanāt anāyatanābhyām anāyatanebhyaḥ
Genitiveanāyatanasya anāyatanayoḥ anāyatanānām
Locativeanāyatane anāyatanayoḥ anāyataneṣu

Compound anāyatana -

Adverb -anāyatanam -anāyatanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria