Declension table of ?anāvilā

Deva

FeminineSingularDualPlural
Nominativeanāvilā anāvile anāvilāḥ
Vocativeanāvile anāvile anāvilāḥ
Accusativeanāvilām anāvile anāvilāḥ
Instrumentalanāvilayā anāvilābhyām anāvilābhiḥ
Dativeanāvilāyai anāvilābhyām anāvilābhyaḥ
Ablativeanāvilāyāḥ anāvilābhyām anāvilābhyaḥ
Genitiveanāvilāyāḥ anāvilayoḥ anāvilānām
Locativeanāvilāyām anāvilayoḥ anāvilāsu

Adverb -anāvilam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria