Declension table of anāvṛtta

Deva

NeuterSingularDualPlural
Nominativeanāvṛttam anāvṛtte anāvṛttāni
Vocativeanāvṛtta anāvṛtte anāvṛttāni
Accusativeanāvṛttam anāvṛtte anāvṛttāni
Instrumentalanāvṛttena anāvṛttābhyām anāvṛttaiḥ
Dativeanāvṛttāya anāvṛttābhyām anāvṛttebhyaḥ
Ablativeanāvṛttāt anāvṛttābhyām anāvṛttebhyaḥ
Genitiveanāvṛttasya anāvṛttayoḥ anāvṛttānām
Locativeanāvṛtte anāvṛttayoḥ anāvṛtteṣu

Compound anāvṛtta -

Adverb -anāvṛttam -anāvṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria