Declension table of ?anātmavat

Deva

NeuterSingularDualPlural
Nominativeanātmavat anātmavantī anātmavatī anātmavanti
Vocativeanātmavat anātmavantī anātmavatī anātmavanti
Accusativeanātmavat anātmavantī anātmavatī anātmavanti
Instrumentalanātmavatā anātmavadbhyām anātmavadbhiḥ
Dativeanātmavate anātmavadbhyām anātmavadbhyaḥ
Ablativeanātmavataḥ anātmavadbhyām anātmavadbhyaḥ
Genitiveanātmavataḥ anātmavatoḥ anātmavatām
Locativeanātmavati anātmavatoḥ anātmavatsu

Adverb -anātmavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria