Declension table of ?anātmanīna

Deva

MasculineSingularDualPlural
Nominativeanātmanīnaḥ anātmanīnau anātmanīnāḥ
Vocativeanātmanīna anātmanīnau anātmanīnāḥ
Accusativeanātmanīnam anātmanīnau anātmanīnān
Instrumentalanātmanīnena anātmanīnābhyām anātmanīnaiḥ anātmanīnebhiḥ
Dativeanātmanīnāya anātmanīnābhyām anātmanīnebhyaḥ
Ablativeanātmanīnāt anātmanīnābhyām anātmanīnebhyaḥ
Genitiveanātmanīnasya anātmanīnayoḥ anātmanīnānām
Locativeanātmanīne anātmanīnayoḥ anātmanīneṣu

Compound anātmanīna -

Adverb -anātmanīnam -anātmanīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria