Declension table of anātmalakṣaṇa

Deva

NeuterSingularDualPlural
Nominativeanātmalakṣaṇam anātmalakṣaṇe anātmalakṣaṇāni
Vocativeanātmalakṣaṇa anātmalakṣaṇe anātmalakṣaṇāni
Accusativeanātmalakṣaṇam anātmalakṣaṇe anātmalakṣaṇāni
Instrumentalanātmalakṣaṇena anātmalakṣaṇābhyām anātmalakṣaṇaiḥ
Dativeanātmalakṣaṇāya anātmalakṣaṇābhyām anātmalakṣaṇebhyaḥ
Ablativeanātmalakṣaṇāt anātmalakṣaṇābhyām anātmalakṣaṇebhyaḥ
Genitiveanātmalakṣaṇasya anātmalakṣaṇayoḥ anātmalakṣaṇānām
Locativeanātmalakṣaṇe anātmalakṣaṇayoḥ anātmalakṣaṇeṣu

Compound anātmalakṣaṇa -

Adverb -anātmalakṣaṇam -anātmalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria