Declension table of ?anāthapiṇḍika

Deva

MasculineSingularDualPlural
Nominativeanāthapiṇḍikaḥ anāthapiṇḍikau anāthapiṇḍikāḥ
Vocativeanāthapiṇḍika anāthapiṇḍikau anāthapiṇḍikāḥ
Accusativeanāthapiṇḍikam anāthapiṇḍikau anāthapiṇḍikān
Instrumentalanāthapiṇḍikena anāthapiṇḍikābhyām anāthapiṇḍikaiḥ anāthapiṇḍikebhiḥ
Dativeanāthapiṇḍikāya anāthapiṇḍikābhyām anāthapiṇḍikebhyaḥ
Ablativeanāthapiṇḍikāt anāthapiṇḍikābhyām anāthapiṇḍikebhyaḥ
Genitiveanāthapiṇḍikasya anāthapiṇḍikayoḥ anāthapiṇḍikānām
Locativeanāthapiṇḍike anāthapiṇḍikayoḥ anāthapiṇḍikeṣu

Compound anāthapiṇḍika -

Adverb -anāthapiṇḍikam -anāthapiṇḍikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria