Declension table of ?anāsvāditā

Deva

FeminineSingularDualPlural
Nominativeanāsvāditā anāsvādite anāsvāditāḥ
Vocativeanāsvādite anāsvādite anāsvāditāḥ
Accusativeanāsvāditām anāsvādite anāsvāditāḥ
Instrumentalanāsvāditayā anāsvāditābhyām anāsvāditābhiḥ
Dativeanāsvāditāyai anāsvāditābhyām anāsvāditābhyaḥ
Ablativeanāsvāditāyāḥ anāsvāditābhyām anāsvāditābhyaḥ
Genitiveanāsvāditāyāḥ anāsvāditayoḥ anāsvāditānām
Locativeanāsvāditāyām anāsvāditayoḥ anāsvāditāsu

Adverb -anāsvāditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria