Declension table of ?anāsaditā

Deva

FeminineSingularDualPlural
Nominativeanāsaditā anāsadite anāsaditāḥ
Vocativeanāsadite anāsadite anāsaditāḥ
Accusativeanāsaditām anāsadite anāsaditāḥ
Instrumentalanāsaditayā anāsaditābhyām anāsaditābhiḥ
Dativeanāsaditāyai anāsaditābhyām anāsaditābhyaḥ
Ablativeanāsaditāyāḥ anāsaditābhyām anāsaditābhyaḥ
Genitiveanāsaditāyāḥ anāsaditayoḥ anāsaditānām
Locativeanāsaditāyām anāsaditayoḥ anāsaditāsu

Adverb -anāsaditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria