Declension table of anāsadita

Deva

NeuterSingularDualPlural
Nominativeanāsaditam anāsadite anāsaditāni
Vocativeanāsadita anāsadite anāsaditāni
Accusativeanāsaditam anāsadite anāsaditāni
Instrumentalanāsaditena anāsaditābhyām anāsaditaiḥ
Dativeanāsaditāya anāsaditābhyām anāsaditebhyaḥ
Ablativeanāsaditāt anāsaditābhyām anāsaditebhyaḥ
Genitiveanāsaditasya anāsaditayoḥ anāsaditānām
Locativeanāsadite anāsaditayoḥ anāsaditeṣu

Compound anāsadita -

Adverb -anāsaditam -anāsaditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria