सुबन्तावली ?अनार्यतिक्त

Roma

पुमान्एकद्विबहु
प्रथमाअनार्यतिक्तः अनार्यतिक्तौ अनार्यतिक्ताः
सम्बोधनम्अनार्यतिक्त अनार्यतिक्तौ अनार्यतिक्ताः
द्वितीयाअनार्यतिक्तम् अनार्यतिक्तौ अनार्यतिक्तान्
तृतीयाअनार्यतिक्तेन अनार्यतिक्ताभ्याम् अनार्यतिक्तैः अनार्यतिक्तेभिः
चतुर्थीअनार्यतिक्ताय अनार्यतिक्ताभ्याम् अनार्यतिक्तेभ्यः
पञ्चमीअनार्यतिक्तात् अनार्यतिक्ताभ्याम् अनार्यतिक्तेभ्यः
षष्ठीअनार्यतिक्तस्य अनार्यतिक्तयोः अनार्यतिक्तानाम्
सप्तमीअनार्यतिक्ते अनार्यतिक्तयोः अनार्यतिक्तेषु

समास अनार्यतिक्त

अव्यय ॰अनार्यतिक्तम् ॰अनार्यतिक्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria