Declension table of ?anāryadjuṣṭa

Deva

NeuterSingularDualPlural
Nominativeanāryadjuṣṭam anāryadjuṣṭe anāryadjuṣṭāni
Vocativeanāryadjuṣṭa anāryadjuṣṭe anāryadjuṣṭāni
Accusativeanāryadjuṣṭam anāryadjuṣṭe anāryadjuṣṭāni
Instrumentalanāryadjuṣṭena anāryadjuṣṭābhyām anāryadjuṣṭaiḥ
Dativeanāryadjuṣṭāya anāryadjuṣṭābhyām anāryadjuṣṭebhyaḥ
Ablativeanāryadjuṣṭāt anāryadjuṣṭābhyām anāryadjuṣṭebhyaḥ
Genitiveanāryadjuṣṭasya anāryadjuṣṭayoḥ anāryadjuṣṭānām
Locativeanāryadjuṣṭe anāryadjuṣṭayoḥ anāryadjuṣṭeṣu

Compound anāryadjuṣṭa -

Adverb -anāryadjuṣṭam -anāryadjuṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria