Declension table of ?anāryadjuṣṭa

Deva

MasculineSingularDualPlural
Nominativeanāryadjuṣṭaḥ anāryadjuṣṭau anāryadjuṣṭāḥ
Vocativeanāryadjuṣṭa anāryadjuṣṭau anāryadjuṣṭāḥ
Accusativeanāryadjuṣṭam anāryadjuṣṭau anāryadjuṣṭān
Instrumentalanāryadjuṣṭena anāryadjuṣṭābhyām anāryadjuṣṭaiḥ anāryadjuṣṭebhiḥ
Dativeanāryadjuṣṭāya anāryadjuṣṭābhyām anāryadjuṣṭebhyaḥ
Ablativeanāryadjuṣṭāt anāryadjuṣṭābhyām anāryadjuṣṭebhyaḥ
Genitiveanāryadjuṣṭasya anāryadjuṣṭayoḥ anāryadjuṣṭānām
Locativeanāryadjuṣṭe anāryadjuṣṭayoḥ anāryadjuṣṭeṣu

Compound anāryadjuṣṭa -

Adverb -anāryadjuṣṭam -anāryadjuṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria