Declension table of ?anārūḍha

Deva

NeuterSingularDualPlural
Nominativeanārūḍham anārūḍhe anārūḍhāni
Vocativeanārūḍha anārūḍhe anārūḍhāni
Accusativeanārūḍham anārūḍhe anārūḍhāni
Instrumentalanārūḍhena anārūḍhābhyām anārūḍhaiḥ
Dativeanārūḍhāya anārūḍhābhyām anārūḍhebhyaḥ
Ablativeanārūḍhāt anārūḍhābhyām anārūḍhebhyaḥ
Genitiveanārūḍhasya anārūḍhayoḥ anārūḍhānām
Locativeanārūḍhe anārūḍhayoḥ anārūḍheṣu

Compound anārūḍha -

Adverb -anārūḍham -anārūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria