Declension table of ?anārūḍha

Deva

MasculineSingularDualPlural
Nominativeanārūḍhaḥ anārūḍhau anārūḍhāḥ
Vocativeanārūḍha anārūḍhau anārūḍhāḥ
Accusativeanārūḍham anārūḍhau anārūḍhān
Instrumentalanārūḍhena anārūḍhābhyām anārūḍhaiḥ anārūḍhebhiḥ
Dativeanārūḍhāya anārūḍhābhyām anārūḍhebhyaḥ
Ablativeanārūḍhāt anārūḍhābhyām anārūḍhebhyaḥ
Genitiveanārūḍhasya anārūḍhayoḥ anārūḍhānām
Locativeanārūḍhe anārūḍhayoḥ anārūḍheṣu

Compound anārūḍha -

Adverb -anārūḍham -anārūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria