सुबन्तावली ?अनारोग्यकर

Roma

पुमान्एकद्विबहु
प्रथमाअनारोग्यकरः अनारोग्यकरौ अनारोग्यकराः
सम्बोधनम्अनारोग्यकर अनारोग्यकरौ अनारोग्यकराः
द्वितीयाअनारोग्यकरम् अनारोग्यकरौ अनारोग्यकरान्
तृतीयाअनारोग्यकरेण अनारोग्यकराभ्याम् अनारोग्यकरैः अनारोग्यकरेभिः
चतुर्थीअनारोग्यकराय अनारोग्यकराभ्याम् अनारोग्यकरेभ्यः
पञ्चमीअनारोग्यकरात् अनारोग्यकराभ्याम् अनारोग्यकरेभ्यः
षष्ठीअनारोग्यकरस्य अनारोग्यकरयोः अनारोग्यकराणाम्
सप्तमीअनारोग्यकरे अनारोग्यकरयोः अनारोग्यकरेषु

समास अनारोग्यकर

अव्यय ॰अनारोग्यकरम् ॰अनारोग्यकरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria