Declension table of anārabhya

Deva

MasculineSingularDualPlural
Nominativeanārabhyaḥ anārabhyau anārabhyāḥ
Vocativeanārabhya anārabhyau anārabhyāḥ
Accusativeanārabhyam anārabhyau anārabhyān
Instrumentalanārabhyeṇa anārabhyābhyām anārabhyaiḥ anārabhyebhiḥ
Dativeanārabhyāya anārabhyābhyām anārabhyebhyaḥ
Ablativeanārabhyāt anārabhyābhyām anārabhyebhyaḥ
Genitiveanārabhyasya anārabhyayoḥ anārabhyāṇām
Locativeanārabhye anārabhyayoḥ anārabhyeṣu

Compound anārabhya -

Adverb -anārabhyam -anārabhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria