Declension table of ?anāpanna

Deva

NeuterSingularDualPlural
Nominativeanāpannam anāpanne anāpannāni
Vocativeanāpanna anāpanne anāpannāni
Accusativeanāpannam anāpanne anāpannāni
Instrumentalanāpannena anāpannābhyām anāpannaiḥ
Dativeanāpannāya anāpannābhyām anāpannebhyaḥ
Ablativeanāpannāt anāpannābhyām anāpannebhyaḥ
Genitiveanāpannasya anāpannayoḥ anāpannānām
Locativeanāpanne anāpannayoḥ anāpanneṣu

Compound anāpanna -

Adverb -anāpannam -anāpannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria