सुबन्तावली ?अनानुपूर्व्यसंहिता

Roma

स्त्रीएकद्विबहु
प्रथमाअनानुपूर्व्यसंहिता अनानुपूर्व्यसंहिते अनानुपूर्व्यसंहिताः
सम्बोधनम्अनानुपूर्व्यसंहिते अनानुपूर्व्यसंहिते अनानुपूर्व्यसंहिताः
द्वितीयाअनानुपूर्व्यसंहिताम् अनानुपूर्व्यसंहिते अनानुपूर्व्यसंहिताः
तृतीयाअनानुपूर्व्यसंहितया अनानुपूर्व्यसंहिताभ्याम् अनानुपूर्व्यसंहिताभिः
चतुर्थीअनानुपूर्व्यसंहितायै अनानुपूर्व्यसंहिताभ्याम् अनानुपूर्व्यसंहिताभ्यः
पञ्चमीअनानुपूर्व्यसंहितायाः अनानुपूर्व्यसंहिताभ्याम् अनानुपूर्व्यसंहिताभ्यः
षष्ठीअनानुपूर्व्यसंहितायाः अनानुपूर्व्यसंहितयोः अनानुपूर्व्यसंहितानाम्
सप्तमीअनानुपूर्व्यसंहितायाम् अनानुपूर्व्यसंहितयोः अनानुपूर्व्यसंहितासु

अव्यय ॰अनानुपूर्व्यसंहितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria