Declension table of ?anānuda

Deva

MasculineSingularDualPlural
Nominativeanānudaḥ anānudau anānudāḥ
Vocativeanānuda anānudau anānudāḥ
Accusativeanānudam anānudau anānudān
Instrumentalanānudena anānudābhyām anānudaiḥ anānudebhiḥ
Dativeanānudāya anānudābhyām anānudebhyaḥ
Ablativeanānudāt anānudābhyām anānudebhyaḥ
Genitiveanānudasya anānudayoḥ anānudānām
Locativeanānude anānudayoḥ anānudeṣu

Compound anānuda -

Adverb -anānudam -anānudāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria