Declension table of ?anāntarīyaka

Deva

NeuterSingularDualPlural
Nominativeanāntarīyakam anāntarīyake anāntarīyakāṇi
Vocativeanāntarīyaka anāntarīyake anāntarīyakāṇi
Accusativeanāntarīyakam anāntarīyake anāntarīyakāṇi
Instrumentalanāntarīyakeṇa anāntarīyakābhyām anāntarīyakaiḥ
Dativeanāntarīyakāya anāntarīyakābhyām anāntarīyakebhyaḥ
Ablativeanāntarīyakāt anāntarīyakābhyām anāntarīyakebhyaḥ
Genitiveanāntarīyakasya anāntarīyakayoḥ anāntarīyakāṇām
Locativeanāntarīyake anāntarīyakayoḥ anāntarīyakeṣu

Compound anāntarīyaka -

Adverb -anāntarīyakam -anāntarīyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria