Declension table of ?anāntarīyaka

Deva

MasculineSingularDualPlural
Nominativeanāntarīyakaḥ anāntarīyakau anāntarīyakāḥ
Vocativeanāntarīyaka anāntarīyakau anāntarīyakāḥ
Accusativeanāntarīyakam anāntarīyakau anāntarīyakān
Instrumentalanāntarīyakeṇa anāntarīyakābhyām anāntarīyakaiḥ anāntarīyakebhiḥ
Dativeanāntarīyakāya anāntarīyakābhyām anāntarīyakebhyaḥ
Ablativeanāntarīyakāt anāntarīyakābhyām anāntarīyakebhyaḥ
Genitiveanāntarīyakasya anāntarīyakayoḥ anāntarīyakāṇām
Locativeanāntarīyake anāntarīyakayoḥ anāntarīyakeṣu

Compound anāntarīyaka -

Adverb -anāntarīyakam -anāntarīyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria