Declension table of anāmatva

Deva

NeuterSingularDualPlural
Nominativeanāmatvam anāmatve anāmatvāni
Vocativeanāmatva anāmatve anāmatvāni
Accusativeanāmatvam anāmatve anāmatvāni
Instrumentalanāmatvena anāmatvābhyām anāmatvaiḥ
Dativeanāmatvāya anāmatvābhyām anāmatvebhyaḥ
Ablativeanāmatvāt anāmatvābhyām anāmatvebhyaḥ
Genitiveanāmatvasya anāmatvayoḥ anāmatvānām
Locativeanāmatve anāmatvayoḥ anāmatveṣu

Compound anāmatva -

Adverb -anāmatvam -anāmatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria