Declension table of anāmaka

Deva

NeuterSingularDualPlural
Nominativeanāmakam anāmake anāmakāni
Vocativeanāmaka anāmake anāmakāni
Accusativeanāmakam anāmake anāmakāni
Instrumentalanāmakena anāmakābhyām anāmakaiḥ
Dativeanāmakāya anāmakābhyām anāmakebhyaḥ
Ablativeanāmakāt anāmakābhyām anāmakebhyaḥ
Genitiveanāmakasya anāmakayoḥ anāmakānām
Locativeanāmake anāmakayoḥ anāmakeṣu

Compound anāmaka -

Adverb -anāmakam -anāmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria