Declension table of ?anākrānta

Deva

MasculineSingularDualPlural
Nominativeanākrāntaḥ anākrāntau anākrāntāḥ
Vocativeanākrānta anākrāntau anākrāntāḥ
Accusativeanākrāntam anākrāntau anākrāntān
Instrumentalanākrāntena anākrāntābhyām anākrāntaiḥ anākrāntebhiḥ
Dativeanākrāntāya anākrāntābhyām anākrāntebhyaḥ
Ablativeanākrāntāt anākrāntābhyām anākrāntebhyaḥ
Genitiveanākrāntasya anākrāntayoḥ anākrāntānām
Locativeanākrānte anākrāntayoḥ anākrānteṣu

Compound anākrānta -

Adverb -anākrāntam -anākrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria