सुबन्तावली ?अनाहूतोपविष्ट

Roma

पुमान्एकद्विबहु
प्रथमाअनाहूतोपविष्टः अनाहूतोपविष्टौ अनाहूतोपविष्टाः
सम्बोधनम्अनाहूतोपविष्ट अनाहूतोपविष्टौ अनाहूतोपविष्टाः
द्वितीयाअनाहूतोपविष्टम् अनाहूतोपविष्टौ अनाहूतोपविष्टान्
तृतीयाअनाहूतोपविष्टेन अनाहूतोपविष्टाभ्याम् अनाहूतोपविष्टैः अनाहूतोपविष्टेभिः
चतुर्थीअनाहूतोपविष्टाय अनाहूतोपविष्टाभ्याम् अनाहूतोपविष्टेभ्यः
पञ्चमीअनाहूतोपविष्टात् अनाहूतोपविष्टाभ्याम् अनाहूतोपविष्टेभ्यः
षष्ठीअनाहूतोपविष्टस्य अनाहूतोपविष्टयोः अनाहूतोपविष्टानाम्
सप्तमीअनाहूतोपविष्टे अनाहूतोपविष्टयोः अनाहूतोपविष्टेषु

समास अनाहूतोपविष्ट

अव्यय ॰अनाहूतोपविष्टम् ॰अनाहूतोपविष्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria