Declension table of ?anāgatavidhātrī

Deva

FeminineSingularDualPlural
Nominativeanāgatavidhātrī anāgatavidhātryau anāgatavidhātryaḥ
Vocativeanāgatavidhātri anāgatavidhātryau anāgatavidhātryaḥ
Accusativeanāgatavidhātrīm anāgatavidhātryau anāgatavidhātrīḥ
Instrumentalanāgatavidhātryā anāgatavidhātrībhyām anāgatavidhātrībhiḥ
Dativeanāgatavidhātryai anāgatavidhātrībhyām anāgatavidhātrībhyaḥ
Ablativeanāgatavidhātryāḥ anāgatavidhātrībhyām anāgatavidhātrībhyaḥ
Genitiveanāgatavidhātryāḥ anāgatavidhātryoḥ anāgatavidhātrīṇām
Locativeanāgatavidhātryām anāgatavidhātryoḥ anāgatavidhātrīṣu

Compound anāgatavidhātri - anāgatavidhātrī -

Adverb -anāgatavidhātri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria