Declension table of ?anāgatābādha

Deva

MasculineSingularDualPlural
Nominativeanāgatābādhaḥ anāgatābādhau anāgatābādhāḥ
Vocativeanāgatābādha anāgatābādhau anāgatābādhāḥ
Accusativeanāgatābādham anāgatābādhau anāgatābādhān
Instrumentalanāgatābādhena anāgatābādhābhyām anāgatābādhaiḥ anāgatābādhebhiḥ
Dativeanāgatābādhāya anāgatābādhābhyām anāgatābādhebhyaḥ
Ablativeanāgatābādhāt anāgatābādhābhyām anāgatābādhebhyaḥ
Genitiveanāgatābādhasya anāgatābādhayoḥ anāgatābādhānām
Locativeanāgatābādhe anāgatābādhayoḥ anāgatābādheṣu

Compound anāgatābādha -

Adverb -anāgatābādham -anāgatābādhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria