Declension table of ?anāgatā

Deva

FeminineSingularDualPlural
Nominativeanāgatā anāgate anāgatāḥ
Vocativeanāgate anāgate anāgatāḥ
Accusativeanāgatām anāgate anāgatāḥ
Instrumentalanāgatayā anāgatābhyām anāgatābhiḥ
Dativeanāgatāyai anāgatābhyām anāgatābhyaḥ
Ablativeanāgatāyāḥ anāgatābhyām anāgatābhyaḥ
Genitiveanāgatāyāḥ anāgatayoḥ anāgatānām
Locativeanāgatāyām anāgatayoḥ anāgatāsu

Adverb -anāgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria