Declension table of ?anādhṛṣyā

Deva

FeminineSingularDualPlural
Nominativeanādhṛṣyā anādhṛṣye anādhṛṣyāḥ
Vocativeanādhṛṣye anādhṛṣye anādhṛṣyāḥ
Accusativeanādhṛṣyām anādhṛṣye anādhṛṣyāḥ
Instrumentalanādhṛṣyayā anādhṛṣyābhyām anādhṛṣyābhiḥ
Dativeanādhṛṣyāyai anādhṛṣyābhyām anādhṛṣyābhyaḥ
Ablativeanādhṛṣyāyāḥ anādhṛṣyābhyām anādhṛṣyābhyaḥ
Genitiveanādhṛṣyāyāḥ anādhṛṣyayoḥ anādhṛṣyāṇām
Locativeanādhṛṣyāyām anādhṛṣyayoḥ anādhṛṣyāsu

Adverb -anādhṛṣyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria