Declension table of ?anādhṛṣṭa

Deva

MasculineSingularDualPlural
Nominativeanādhṛṣṭaḥ anādhṛṣṭau anādhṛṣṭāḥ
Vocativeanādhṛṣṭa anādhṛṣṭau anādhṛṣṭāḥ
Accusativeanādhṛṣṭam anādhṛṣṭau anādhṛṣṭān
Instrumentalanādhṛṣṭena anādhṛṣṭābhyām anādhṛṣṭaiḥ anādhṛṣṭebhiḥ
Dativeanādhṛṣṭāya anādhṛṣṭābhyām anādhṛṣṭebhyaḥ
Ablativeanādhṛṣṭāt anādhṛṣṭābhyām anādhṛṣṭebhyaḥ
Genitiveanādhṛṣṭasya anādhṛṣṭayoḥ anādhṛṣṭānām
Locativeanādhṛṣṭe anādhṛṣṭayoḥ anādhṛṣṭeṣu

Compound anādhṛṣṭa -

Adverb -anādhṛṣṭam -anādhṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria