Declension table of ?anādarākṣepa

Deva

MasculineSingularDualPlural
Nominativeanādarākṣepaḥ anādarākṣepau anādarākṣepāḥ
Vocativeanādarākṣepa anādarākṣepau anādarākṣepāḥ
Accusativeanādarākṣepam anādarākṣepau anādarākṣepān
Instrumentalanādarākṣepeṇa anādarākṣepābhyām anādarākṣepaiḥ anādarākṣepebhiḥ
Dativeanādarākṣepāya anādarākṣepābhyām anādarākṣepebhyaḥ
Ablativeanādarākṣepāt anādarākṣepābhyām anādarākṣepebhyaḥ
Genitiveanādarākṣepasya anādarākṣepayoḥ anādarākṣepāṇām
Locativeanādarākṣepe anādarākṣepayoḥ anādarākṣepeṣu

Compound anādarākṣepa -

Adverb -anādarākṣepam -anādarākṣepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria