सुबन्तावली ?अनादरण

Roma

नपुंसकम्एकद्विबहु
प्रथमाअनादरणम् अनादरणे अनादरणानि
सम्बोधनम्अनादरण अनादरणे अनादरणानि
द्वितीयाअनादरणम् अनादरणे अनादरणानि
तृतीयाअनादरणेन अनादरणाभ्याम् अनादरणैः
चतुर्थीअनादरणाय अनादरणाभ्याम् अनादरणेभ्यः
पञ्चमीअनादरणात् अनादरणाभ्याम् अनादरणेभ्यः
षष्ठीअनादरणस्य अनादरणयोः अनादरणानाम्
सप्तमीअनादरणे अनादरणयोः अनादरणेषु

समास अनादरण

अव्यय ॰अनादरणम् ॰अनादरणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria