सुबन्तावली ?अनाभ्युदयिक

Roma

पुमान्एकद्विबहु
प्रथमाअनाभ्युदयिकः अनाभ्युदयिकौ अनाभ्युदयिकाः
सम्बोधनम्अनाभ्युदयिक अनाभ्युदयिकौ अनाभ्युदयिकाः
द्वितीयाअनाभ्युदयिकम् अनाभ्युदयिकौ अनाभ्युदयिकान्
तृतीयाअनाभ्युदयिकेन अनाभ्युदयिकाभ्याम् अनाभ्युदयिकैः अनाभ्युदयिकेभिः
चतुर्थीअनाभ्युदयिकाय अनाभ्युदयिकाभ्याम् अनाभ्युदयिकेभ्यः
पञ्चमीअनाभ्युदयिकात् अनाभ्युदयिकाभ्याम् अनाभ्युदयिकेभ्यः
षष्ठीअनाभ्युदयिकस्य अनाभ्युदयिकयोः अनाभ्युदयिकानाम्
सप्तमीअनाभ्युदयिके अनाभ्युदयिकयोः अनाभ्युदयिकेषु

समास अनाभ्युदयिक

अव्यय ॰अनाभ्युदयिकम् ॰अनाभ्युदयिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria