Declension table of ?anābhū

Deva

MasculineSingularDualPlural
Nominativeanābhūḥ anābhuvau anābhuvaḥ
Vocativeanābhūḥ anābhu anābhuvau anābhuvaḥ
Accusativeanābhuvam anābhuvau anābhuvaḥ
Instrumentalanābhuvā anābhūbhyām anābhūbhiḥ
Dativeanābhuvai anābhuve anābhūbhyām anābhūbhyaḥ
Ablativeanābhuvāḥ anābhuvaḥ anābhūbhyām anābhūbhyaḥ
Genitiveanābhuvāḥ anābhuvaḥ anābhuvoḥ anābhūnām anābhuvām
Locativeanābhuvi anābhuvām anābhuvoḥ anābhūṣu

Compound anābhū -

Adverb -anābhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria