Declension table of ?anābādha

Deva

NeuterSingularDualPlural
Nominativeanābādham anābādhe anābādhāni
Vocativeanābādha anābādhe anābādhāni
Accusativeanābādham anābādhe anābādhāni
Instrumentalanābādhena anābādhābhyām anābādhaiḥ
Dativeanābādhāya anābādhābhyām anābādhebhyaḥ
Ablativeanābādhāt anābādhābhyām anābādhebhyaḥ
Genitiveanābādhasya anābādhayoḥ anābādhānām
Locativeanābādhe anābādhayoḥ anābādheṣu

Compound anābādha -

Adverb -anābādham -anābādhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria