Declension table of ?anaṭiṭiṣvas

Deva

NeuterSingularDualPlural
Nominativeanaṭiṭiṣvat anaṭiṭiṣuṣī anaṭiṭiṣvāṃsi
Vocativeanaṭiṭiṣvat anaṭiṭiṣuṣī anaṭiṭiṣvāṃsi
Accusativeanaṭiṭiṣvat anaṭiṭiṣuṣī anaṭiṭiṣvāṃsi
Instrumentalanaṭiṭiṣuṣā anaṭiṭiṣvadbhyām anaṭiṭiṣvadbhiḥ
Dativeanaṭiṭiṣuṣe anaṭiṭiṣvadbhyām anaṭiṭiṣvadbhyaḥ
Ablativeanaṭiṭiṣuṣaḥ anaṭiṭiṣvadbhyām anaṭiṭiṣvadbhyaḥ
Genitiveanaṭiṭiṣuṣaḥ anaṭiṭiṣuṣoḥ anaṭiṭiṣuṣām
Locativeanaṭiṭiṣuṣi anaṭiṭiṣuṣoḥ anaṭiṭiṣvatsu

Compound anaṭiṭiṣvat -

Adverb -anaṭiṭiṣvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria