Declension table of ?anaṭiṭiṣvas

Deva

MasculineSingularDualPlural
Nominativeanaṭiṭiṣvān anaṭiṭiṣvāṃsau anaṭiṭiṣvāṃsaḥ
Vocativeanaṭiṭiṣvan anaṭiṭiṣvāṃsau anaṭiṭiṣvāṃsaḥ
Accusativeanaṭiṭiṣvāṃsam anaṭiṭiṣvāṃsau anaṭiṭiṣuṣaḥ
Instrumentalanaṭiṭiṣuṣā anaṭiṭiṣvadbhyām anaṭiṭiṣvadbhiḥ
Dativeanaṭiṭiṣuṣe anaṭiṭiṣvadbhyām anaṭiṭiṣvadbhyaḥ
Ablativeanaṭiṭiṣuṣaḥ anaṭiṭiṣvadbhyām anaṭiṭiṣvadbhyaḥ
Genitiveanaṭiṭiṣuṣaḥ anaṭiṭiṣuṣoḥ anaṭiṭiṣuṣām
Locativeanaṭiṭiṣuṣi anaṭiṭiṣuṣoḥ anaṭiṭiṣvatsu

Compound anaṭiṭiṣvat -

Adverb -anaṭiṭiṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria